Declension table of ?ariṣṭi

Deva

FeminineSingularDualPlural
Nominativeariṣṭiḥ ariṣṭī ariṣṭayaḥ
Vocativeariṣṭe ariṣṭī ariṣṭayaḥ
Accusativeariṣṭim ariṣṭī ariṣṭīḥ
Instrumentalariṣṭyā ariṣṭibhyām ariṣṭibhiḥ
Dativeariṣṭyai ariṣṭaye ariṣṭibhyām ariṣṭibhyaḥ
Ablativeariṣṭyāḥ ariṣṭeḥ ariṣṭibhyām ariṣṭibhyaḥ
Genitiveariṣṭyāḥ ariṣṭeḥ ariṣṭyoḥ ariṣṭīnām
Locativeariṣṭyām ariṣṭau ariṣṭyoḥ ariṣṭiṣu

Compound ariṣṭi -

Adverb -ariṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria