Declension table of ?ariṣṭaśayyā

Deva

FeminineSingularDualPlural
Nominativeariṣṭaśayyā ariṣṭaśayye ariṣṭaśayyāḥ
Vocativeariṣṭaśayye ariṣṭaśayye ariṣṭaśayyāḥ
Accusativeariṣṭaśayyām ariṣṭaśayye ariṣṭaśayyāḥ
Instrumentalariṣṭaśayyayā ariṣṭaśayyābhyām ariṣṭaśayyābhiḥ
Dativeariṣṭaśayyāyai ariṣṭaśayyābhyām ariṣṭaśayyābhyaḥ
Ablativeariṣṭaśayyāyāḥ ariṣṭaśayyābhyām ariṣṭaśayyābhyaḥ
Genitiveariṣṭaśayyāyāḥ ariṣṭaśayyayoḥ ariṣṭaśayyānām
Locativeariṣṭaśayyāyām ariṣṭaśayyayoḥ ariṣṭaśayyāsu

Adverb -ariṣṭaśayyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria