Declension table of ?ariṣṭavīra

Deva

NeuterSingularDualPlural
Nominativeariṣṭavīram ariṣṭavīre ariṣṭavīrāṇi
Vocativeariṣṭavīra ariṣṭavīre ariṣṭavīrāṇi
Accusativeariṣṭavīram ariṣṭavīre ariṣṭavīrāṇi
Instrumentalariṣṭavīreṇa ariṣṭavīrābhyām ariṣṭavīraiḥ
Dativeariṣṭavīrāya ariṣṭavīrābhyām ariṣṭavīrebhyaḥ
Ablativeariṣṭavīrāt ariṣṭavīrābhyām ariṣṭavīrebhyaḥ
Genitiveariṣṭavīrasya ariṣṭavīrayoḥ ariṣṭavīrāṇām
Locativeariṣṭavīre ariṣṭavīrayoḥ ariṣṭavīreṣu

Compound ariṣṭavīra -

Adverb -ariṣṭavīram -ariṣṭavīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria