Declension table of ?ariṣṭavīra

Deva

MasculineSingularDualPlural
Nominativeariṣṭavīraḥ ariṣṭavīrau ariṣṭavīrāḥ
Vocativeariṣṭavīra ariṣṭavīrau ariṣṭavīrāḥ
Accusativeariṣṭavīram ariṣṭavīrau ariṣṭavīrān
Instrumentalariṣṭavīreṇa ariṣṭavīrābhyām ariṣṭavīraiḥ ariṣṭavīrebhiḥ
Dativeariṣṭavīrāya ariṣṭavīrābhyām ariṣṭavīrebhyaḥ
Ablativeariṣṭavīrāt ariṣṭavīrābhyām ariṣṭavīrebhyaḥ
Genitiveariṣṭavīrasya ariṣṭavīrayoḥ ariṣṭavīrāṇām
Locativeariṣṭavīre ariṣṭavīrayoḥ ariṣṭavīreṣu

Compound ariṣṭavīra -

Adverb -ariṣṭavīram -ariṣṭavīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria