Declension table of ariṣṭatāti

Deva

NeuterSingularDualPlural
Nominativeariṣṭatāti ariṣṭatātinī ariṣṭatātīni
Vocativeariṣṭatāti ariṣṭatātinī ariṣṭatātīni
Accusativeariṣṭatāti ariṣṭatātinī ariṣṭatātīni
Instrumentalariṣṭatātinā ariṣṭatātibhyām ariṣṭatātibhiḥ
Dativeariṣṭatātine ariṣṭatātibhyām ariṣṭatātibhyaḥ
Ablativeariṣṭatātinaḥ ariṣṭatātibhyām ariṣṭatātibhyaḥ
Genitiveariṣṭatātinaḥ ariṣṭatātinoḥ ariṣṭatātīnām
Locativeariṣṭatātini ariṣṭatātinoḥ ariṣṭatātiṣu

Compound ariṣṭatāti -

Adverb -ariṣṭatāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria