Declension table of ariṣṭatāti

Deva

MasculineSingularDualPlural
Nominativeariṣṭatātiḥ ariṣṭatātī ariṣṭatātayaḥ
Vocativeariṣṭatāte ariṣṭatātī ariṣṭatātayaḥ
Accusativeariṣṭatātim ariṣṭatātī ariṣṭatātīn
Instrumentalariṣṭatātinā ariṣṭatātibhyām ariṣṭatātibhiḥ
Dativeariṣṭatātaye ariṣṭatātibhyām ariṣṭatātibhyaḥ
Ablativeariṣṭatāteḥ ariṣṭatātibhyām ariṣṭatātibhyaḥ
Genitiveariṣṭatāteḥ ariṣṭatātyoḥ ariṣṭatātīnām
Locativeariṣṭatātau ariṣṭatātyoḥ ariṣṭatātiṣu

Compound ariṣṭatāti -

Adverb -ariṣṭatāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria