Declension table of ?ariṣṭaroga

Deva

MasculineSingularDualPlural
Nominativeariṣṭarogaḥ ariṣṭarogau ariṣṭarogāḥ
Vocativeariṣṭaroga ariṣṭarogau ariṣṭarogāḥ
Accusativeariṣṭarogam ariṣṭarogau ariṣṭarogān
Instrumentalariṣṭarogeṇa ariṣṭarogābhyām ariṣṭarogaiḥ ariṣṭarogebhiḥ
Dativeariṣṭarogāya ariṣṭarogābhyām ariṣṭarogebhyaḥ
Ablativeariṣṭarogāt ariṣṭarogābhyām ariṣṭarogebhyaḥ
Genitiveariṣṭarogasya ariṣṭarogayoḥ ariṣṭarogāṇām
Locativeariṣṭaroge ariṣṭarogayoḥ ariṣṭarogeṣu

Compound ariṣṭaroga -

Adverb -ariṣṭarogam -ariṣṭarogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria