Declension table of ?ariṣṭanemin

Deva

MasculineSingularDualPlural
Nominativeariṣṭanemī ariṣṭaneminau ariṣṭaneminaḥ
Vocativeariṣṭanemin ariṣṭaneminau ariṣṭaneminaḥ
Accusativeariṣṭaneminam ariṣṭaneminau ariṣṭaneminaḥ
Instrumentalariṣṭaneminā ariṣṭanemibhyām ariṣṭanemibhiḥ
Dativeariṣṭanemine ariṣṭanemibhyām ariṣṭanemibhyaḥ
Ablativeariṣṭaneminaḥ ariṣṭanemibhyām ariṣṭanemibhyaḥ
Genitiveariṣṭaneminaḥ ariṣṭaneminoḥ ariṣṭaneminām
Locativeariṣṭanemini ariṣṭaneminoḥ ariṣṭanemiṣu

Compound ariṣṭanemi -

Adverb -ariṣṭanemi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria