Declension table of ariṣṭanemi

Deva

MasculineSingularDualPlural
Nominativeariṣṭanemiḥ ariṣṭanemī ariṣṭanemayaḥ
Vocativeariṣṭaneme ariṣṭanemī ariṣṭanemayaḥ
Accusativeariṣṭanemim ariṣṭanemī ariṣṭanemīn
Instrumentalariṣṭaneminā ariṣṭanemibhyām ariṣṭanemibhiḥ
Dativeariṣṭanemaye ariṣṭanemibhyām ariṣṭanemibhyaḥ
Ablativeariṣṭanemeḥ ariṣṭanemibhyām ariṣṭanemibhyaḥ
Genitiveariṣṭanemeḥ ariṣṭanemyoḥ ariṣṭanemīnām
Locativeariṣṭanemau ariṣṭanemyoḥ ariṣṭanemiṣu

Compound ariṣṭanemi -

Adverb -ariṣṭanemi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria