Declension table of ?ariṣṭakarman

Deva

MasculineSingularDualPlural
Nominativeariṣṭakarmā ariṣṭakarmāṇau ariṣṭakarmāṇaḥ
Vocativeariṣṭakarman ariṣṭakarmāṇau ariṣṭakarmāṇaḥ
Accusativeariṣṭakarmāṇam ariṣṭakarmāṇau ariṣṭakarmaṇaḥ
Instrumentalariṣṭakarmaṇā ariṣṭakarmabhyām ariṣṭakarmabhiḥ
Dativeariṣṭakarmaṇe ariṣṭakarmabhyām ariṣṭakarmabhyaḥ
Ablativeariṣṭakarmaṇaḥ ariṣṭakarmabhyām ariṣṭakarmabhyaḥ
Genitiveariṣṭakarmaṇaḥ ariṣṭakarmaṇoḥ ariṣṭakarmaṇām
Locativeariṣṭakarmaṇi ariṣṭakarmaṇoḥ ariṣṭakarmasu

Compound ariṣṭakarma -

Adverb -ariṣṭakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria