Declension table of ?ariṣṭakā

Deva

FeminineSingularDualPlural
Nominativeariṣṭakā ariṣṭake ariṣṭakāḥ
Vocativeariṣṭake ariṣṭake ariṣṭakāḥ
Accusativeariṣṭakām ariṣṭake ariṣṭakāḥ
Instrumentalariṣṭakayā ariṣṭakābhyām ariṣṭakābhiḥ
Dativeariṣṭakāyai ariṣṭakābhyām ariṣṭakābhyaḥ
Ablativeariṣṭakāyāḥ ariṣṭakābhyām ariṣṭakābhyaḥ
Genitiveariṣṭakāyāḥ ariṣṭakayoḥ ariṣṭakānām
Locativeariṣṭakāyām ariṣṭakayoḥ ariṣṭakāsu

Adverb -ariṣṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria