Declension table of ?ariṣṭaka

Deva

NeuterSingularDualPlural
Nominativeariṣṭakam ariṣṭake ariṣṭakāni
Vocativeariṣṭaka ariṣṭake ariṣṭakāni
Accusativeariṣṭakam ariṣṭake ariṣṭakāni
Instrumentalariṣṭakena ariṣṭakābhyām ariṣṭakaiḥ
Dativeariṣṭakāya ariṣṭakābhyām ariṣṭakebhyaḥ
Ablativeariṣṭakāt ariṣṭakābhyām ariṣṭakebhyaḥ
Genitiveariṣṭakasya ariṣṭakayoḥ ariṣṭakānām
Locativeariṣṭake ariṣṭakayoḥ ariṣṭakeṣu

Compound ariṣṭaka -

Adverb -ariṣṭakam -ariṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria