Declension table of ?ariṣṭahan

Deva

MasculineSingularDualPlural
Nominativeariṣṭahā ariṣṭahanau ariṣṭahanaḥ
Vocativeariṣṭahan ariṣṭahanau ariṣṭahanaḥ
Accusativeariṣṭahanam ariṣṭahanau ariṣṭaghnaḥ
Instrumentalariṣṭaghnā ariṣṭahabhyām ariṣṭahabhiḥ
Dativeariṣṭaghne ariṣṭahabhyām ariṣṭahabhyaḥ
Ablativeariṣṭaghnaḥ ariṣṭahabhyām ariṣṭahabhyaḥ
Genitiveariṣṭaghnaḥ ariṣṭaghnoḥ ariṣṭaghnām
Locativeariṣṭahani ariṣṭaghni ariṣṭaghnoḥ ariṣṭahasu

Adverb -ariṣṭahanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria