Declension table of ?ariṣṭagu

Deva

NeuterSingularDualPlural
Nominativeariṣṭagu ariṣṭagunī ariṣṭagūni
Vocativeariṣṭagu ariṣṭagunī ariṣṭagūni
Accusativeariṣṭagu ariṣṭagunī ariṣṭagūni
Instrumentalariṣṭagunā ariṣṭagubhyām ariṣṭagubhiḥ
Dativeariṣṭagune ariṣṭagubhyām ariṣṭagubhyaḥ
Ablativeariṣṭagunaḥ ariṣṭagubhyām ariṣṭagubhyaḥ
Genitiveariṣṭagunaḥ ariṣṭagunoḥ ariṣṭagūnām
Locativeariṣṭaguni ariṣṭagunoḥ ariṣṭaguṣu

Compound ariṣṭagu -

Adverb -ariṣṭagu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria