Declension table of ?ariṣṭagrāmā

Deva

FeminineSingularDualPlural
Nominativeariṣṭagrāmā ariṣṭagrāme ariṣṭagrāmāḥ
Vocativeariṣṭagrāme ariṣṭagrāme ariṣṭagrāmāḥ
Accusativeariṣṭagrāmām ariṣṭagrāme ariṣṭagrāmāḥ
Instrumentalariṣṭagrāmayā ariṣṭagrāmābhyām ariṣṭagrāmābhiḥ
Dativeariṣṭagrāmāyai ariṣṭagrāmābhyām ariṣṭagrāmābhyaḥ
Ablativeariṣṭagrāmāyāḥ ariṣṭagrāmābhyām ariṣṭagrāmābhyaḥ
Genitiveariṣṭagrāmāyāḥ ariṣṭagrāmayoḥ ariṣṭagrāmāṇām
Locativeariṣṭagrāmāyām ariṣṭagrāmayoḥ ariṣṭagrāmāsu

Adverb -ariṣṭagrāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria