Declension table of ?ariṣṭagrāma

Deva

NeuterSingularDualPlural
Nominativeariṣṭagrāmam ariṣṭagrāme ariṣṭagrāmāṇi
Vocativeariṣṭagrāma ariṣṭagrāme ariṣṭagrāmāṇi
Accusativeariṣṭagrāmam ariṣṭagrāme ariṣṭagrāmāṇi
Instrumentalariṣṭagrāmeṇa ariṣṭagrāmābhyām ariṣṭagrāmaiḥ
Dativeariṣṭagrāmāya ariṣṭagrāmābhyām ariṣṭagrāmebhyaḥ
Ablativeariṣṭagrāmāt ariṣṭagrāmābhyām ariṣṭagrāmebhyaḥ
Genitiveariṣṭagrāmasya ariṣṭagrāmayoḥ ariṣṭagrāmāṇām
Locativeariṣṭagrāme ariṣṭagrāmayoḥ ariṣṭagrāmeṣu

Compound ariṣṭagrāma -

Adverb -ariṣṭagrāmam -ariṣṭagrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria