Declension table of ?ariṣṭagrāma

Deva

MasculineSingularDualPlural
Nominativeariṣṭagrāmaḥ ariṣṭagrāmau ariṣṭagrāmāḥ
Vocativeariṣṭagrāma ariṣṭagrāmau ariṣṭagrāmāḥ
Accusativeariṣṭagrāmam ariṣṭagrāmau ariṣṭagrāmān
Instrumentalariṣṭagrāmeṇa ariṣṭagrāmābhyām ariṣṭagrāmaiḥ ariṣṭagrāmebhiḥ
Dativeariṣṭagrāmāya ariṣṭagrāmābhyām ariṣṭagrāmebhyaḥ
Ablativeariṣṭagrāmāt ariṣṭagrāmābhyām ariṣṭagrāmebhyaḥ
Genitiveariṣṭagrāmasya ariṣṭagrāmayoḥ ariṣṭagrāmāṇām
Locativeariṣṭagrāme ariṣṭagrāmayoḥ ariṣṭagrāmeṣu

Compound ariṣṭagrāma -

Adverb -ariṣṭagrāmam -ariṣṭagrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria