Declension table of ?ariṣṭagātu

Deva

NeuterSingularDualPlural
Nominativeariṣṭagātu ariṣṭagātunī ariṣṭagātūni
Vocativeariṣṭagātu ariṣṭagātunī ariṣṭagātūni
Accusativeariṣṭagātu ariṣṭagātunī ariṣṭagātūni
Instrumentalariṣṭagātunā ariṣṭagātubhyām ariṣṭagātubhiḥ
Dativeariṣṭagātune ariṣṭagātubhyām ariṣṭagātubhyaḥ
Ablativeariṣṭagātunaḥ ariṣṭagātubhyām ariṣṭagātubhyaḥ
Genitiveariṣṭagātunaḥ ariṣṭagātunoḥ ariṣṭagātūnām
Locativeariṣṭagātuni ariṣṭagātunoḥ ariṣṭagātuṣu

Compound ariṣṭagātu -

Adverb -ariṣṭagātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria