Declension table of ?ariṣṭagātu

Deva

MasculineSingularDualPlural
Nominativeariṣṭagātuḥ ariṣṭagātū ariṣṭagātavaḥ
Vocativeariṣṭagāto ariṣṭagātū ariṣṭagātavaḥ
Accusativeariṣṭagātum ariṣṭagātū ariṣṭagātūn
Instrumentalariṣṭagātunā ariṣṭagātubhyām ariṣṭagātubhiḥ
Dativeariṣṭagātave ariṣṭagātubhyām ariṣṭagātubhyaḥ
Ablativeariṣṭagātoḥ ariṣṭagātubhyām ariṣṭagātubhyaḥ
Genitiveariṣṭagātoḥ ariṣṭagātvoḥ ariṣṭagātūnām
Locativeariṣṭagātau ariṣṭagātvoḥ ariṣṭagātuṣu

Compound ariṣṭagātu -

Adverb -ariṣṭagātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria