Declension table of ?ariṣṭagṛha

Deva

NeuterSingularDualPlural
Nominativeariṣṭagṛham ariṣṭagṛhe ariṣṭagṛhāṇi
Vocativeariṣṭagṛha ariṣṭagṛhe ariṣṭagṛhāṇi
Accusativeariṣṭagṛham ariṣṭagṛhe ariṣṭagṛhāṇi
Instrumentalariṣṭagṛheṇa ariṣṭagṛhābhyām ariṣṭagṛhaiḥ
Dativeariṣṭagṛhāya ariṣṭagṛhābhyām ariṣṭagṛhebhyaḥ
Ablativeariṣṭagṛhāt ariṣṭagṛhābhyām ariṣṭagṛhebhyaḥ
Genitiveariṣṭagṛhasya ariṣṭagṛhayoḥ ariṣṭagṛhāṇām
Locativeariṣṭagṛhe ariṣṭagṛhayoḥ ariṣṭagṛheṣu

Compound ariṣṭagṛha -

Adverb -ariṣṭagṛham -ariṣṭagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria