Declension table of ?ariṣṭaduṣṭadhī_ā

Deva

FeminineSingularDualPlural
Nominativeariṣṭaduṣṭadhī_ā ariṣṭaduṣṭadhī_e ariṣṭaduṣṭadhī_āḥ
Vocativeariṣṭaduṣṭadhī_e ariṣṭaduṣṭadhī_e ariṣṭaduṣṭadhī_āḥ
Accusativeariṣṭaduṣṭadhī_ām ariṣṭaduṣṭadhī_e ariṣṭaduṣṭadhī_āḥ
Instrumentalariṣṭaduṣṭadhī_ayā ariṣṭaduṣṭadhī_ābhyām ariṣṭaduṣṭadhī_ābhiḥ
Dativeariṣṭaduṣṭadhī_āyai ariṣṭaduṣṭadhī_ābhyām ariṣṭaduṣṭadhī_ābhyaḥ
Ablativeariṣṭaduṣṭadhī_āyāḥ ariṣṭaduṣṭadhī_ābhyām ariṣṭaduṣṭadhī_ābhyaḥ
Genitiveariṣṭaduṣṭadhī_āyāḥ ariṣṭaduṣṭadhī_ayoḥ ariṣṭaduṣṭadhī_ānām
Locativeariṣṭaduṣṭadhī_āyām ariṣṭaduṣṭadhī_ayoḥ ariṣṭaduṣṭadhī_āsu

Adverb -ariṣṭaduṣṭadhī_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria