Declension table of ?ariṣṭaduṣṭadhī

Deva

NeuterSingularDualPlural
Nominativeariṣṭaduṣṭadhi ariṣṭaduṣṭadhinī ariṣṭaduṣṭadhīni
Vocativeariṣṭaduṣṭadhi ariṣṭaduṣṭadhinī ariṣṭaduṣṭadhīni
Accusativeariṣṭaduṣṭadhi ariṣṭaduṣṭadhinī ariṣṭaduṣṭadhīni
Instrumentalariṣṭaduṣṭadhinā ariṣṭaduṣṭadhibhyām ariṣṭaduṣṭadhibhiḥ
Dativeariṣṭaduṣṭadhine ariṣṭaduṣṭadhibhyām ariṣṭaduṣṭadhibhyaḥ
Ablativeariṣṭaduṣṭadhinaḥ ariṣṭaduṣṭadhibhyām ariṣṭaduṣṭadhibhyaḥ
Genitiveariṣṭaduṣṭadhinaḥ ariṣṭaduṣṭadhinoḥ ariṣṭaduṣṭadhīnām
Locativeariṣṭaduṣṭadhini ariṣṭaduṣṭadhinoḥ ariṣṭaduṣṭadhiṣu

Compound ariṣṭaduṣṭadhi -

Adverb -ariṣṭaduṣṭadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria