Declension table of ?ariṣṭabharmaṇā

Deva

FeminineSingularDualPlural
Nominativeariṣṭabharmaṇā ariṣṭabharmaṇe ariṣṭabharmaṇāḥ
Vocativeariṣṭabharmaṇe ariṣṭabharmaṇe ariṣṭabharmaṇāḥ
Accusativeariṣṭabharmaṇām ariṣṭabharmaṇe ariṣṭabharmaṇāḥ
Instrumentalariṣṭabharmaṇayā ariṣṭabharmaṇābhyām ariṣṭabharmaṇābhiḥ
Dativeariṣṭabharmaṇāyai ariṣṭabharmaṇābhyām ariṣṭabharmaṇābhyaḥ
Ablativeariṣṭabharmaṇāyāḥ ariṣṭabharmaṇābhyām ariṣṭabharmaṇābhyaḥ
Genitiveariṣṭabharmaṇāyāḥ ariṣṭabharmaṇayoḥ ariṣṭabharmaṇānām
Locativeariṣṭabharmaṇāyām ariṣṭabharmaṇayoḥ ariṣṭabharmaṇāsu

Adverb -ariṣṭabharmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria