Declension table of ?ariṣṭāsu

Deva

NeuterSingularDualPlural
Nominativeariṣṭāsu ariṣṭāsunī ariṣṭāsūni
Vocativeariṣṭāsu ariṣṭāsunī ariṣṭāsūni
Accusativeariṣṭāsu ariṣṭāsunī ariṣṭāsūni
Instrumentalariṣṭāsunā ariṣṭāsubhyām ariṣṭāsubhiḥ
Dativeariṣṭāsune ariṣṭāsubhyām ariṣṭāsubhyaḥ
Ablativeariṣṭāsunaḥ ariṣṭāsubhyām ariṣṭāsubhyaḥ
Genitiveariṣṭāsunaḥ ariṣṭāsunoḥ ariṣṭāsūnām
Locativeariṣṭāsuni ariṣṭāsunoḥ ariṣṭāsuṣu

Compound ariṣṭāsu -

Adverb -ariṣṭāsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria