Declension table of ?arhitā

Deva

FeminineSingularDualPlural
Nominativearhitā arhite arhitāḥ
Vocativearhite arhite arhitāḥ
Accusativearhitām arhite arhitāḥ
Instrumentalarhitayā arhitābhyām arhitābhiḥ
Dativearhitāyai arhitābhyām arhitābhyaḥ
Ablativearhitāyāḥ arhitābhyām arhitābhyaḥ
Genitivearhitāyāḥ arhitayoḥ arhitānām
Locativearhitāyām arhitayoḥ arhitāsu

Adverb -arhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria