Declension table of arhat

Deva

NeuterSingularDualPlural
Nominativearhat arhantī arhatī arhanti
Vocativearhat arhantī arhatī arhanti
Accusativearhat arhantī arhatī arhanti
Instrumentalarhatā arhadbhyām arhadbhiḥ
Dativearhate arhadbhyām arhadbhyaḥ
Ablativearhataḥ arhadbhyām arhadbhyaḥ
Genitivearhataḥ arhatoḥ arhatām
Locativearhati arhatoḥ arhatsu

Adverb -arhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria