Declension table of ?arhantā

Deva

FeminineSingularDualPlural
Nominativearhantā arhante arhantāḥ
Vocativearhante arhante arhantāḥ
Accusativearhantām arhante arhantāḥ
Instrumentalarhantayā arhantābhyām arhantābhiḥ
Dativearhantāyai arhantābhyām arhantābhyaḥ
Ablativearhantāyāḥ arhantābhyām arhantābhyaḥ
Genitivearhantāyāḥ arhantayoḥ arhantānām
Locativearhantāyām arhantayoḥ arhantāsu

Adverb -arhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria