Declension table of ?arhaṇīya

Deva

MasculineSingularDualPlural
Nominativearhaṇīyaḥ arhaṇīyau arhaṇīyāḥ
Vocativearhaṇīya arhaṇīyau arhaṇīyāḥ
Accusativearhaṇīyam arhaṇīyau arhaṇīyān
Instrumentalarhaṇīyena arhaṇīyābhyām arhaṇīyaiḥ arhaṇīyebhiḥ
Dativearhaṇīyāya arhaṇīyābhyām arhaṇīyebhyaḥ
Ablativearhaṇīyāt arhaṇīyābhyām arhaṇīyebhyaḥ
Genitivearhaṇīyasya arhaṇīyayoḥ arhaṇīyānām
Locativearhaṇīye arhaṇīyayoḥ arhaṇīyeṣu

Compound arhaṇīya -

Adverb -arhaṇīyam -arhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria