Declension table of ?arghyaśīla

Deva

MasculineSingularDualPlural
Nominativearghyaśīlaḥ arghyaśīlau arghyaśīlāḥ
Vocativearghyaśīla arghyaśīlau arghyaśīlāḥ
Accusativearghyaśīlam arghyaśīlau arghyaśīlān
Instrumentalarghyaśīlena arghyaśīlābhyām arghyaśīlaiḥ arghyaśīlebhiḥ
Dativearghyaśīlāya arghyaśīlābhyām arghyaśīlebhyaḥ
Ablativearghyaśīlāt arghyaśīlābhyām arghyaśīlebhyaḥ
Genitivearghyaśīlasya arghyaśīlayoḥ arghyaśīlānām
Locativearghyaśīle arghyaśīlayoḥ arghyaśīleṣu

Compound arghyaśīla -

Adverb -arghyaśīlam -arghyaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria