Declension table of ?arghyadāna

Deva

NeuterSingularDualPlural
Nominativearghyadānam arghyadāne arghyadānāni
Vocativearghyadāna arghyadāne arghyadānāni
Accusativearghyadānam arghyadāne arghyadānāni
Instrumentalarghyadānena arghyadānābhyām arghyadānaiḥ
Dativearghyadānāya arghyadānābhyām arghyadānebhyaḥ
Ablativearghyadānāt arghyadānābhyām arghyadānebhyaḥ
Genitivearghyadānasya arghyadānayoḥ arghyadānānām
Locativearghyadāne arghyadānayoḥ arghyadāneṣu

Compound arghyadāna -

Adverb -arghyadānam -arghyadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria