Declension table of ?arghasaṃsthāpana

Deva

NeuterSingularDualPlural
Nominativearghasaṃsthāpanam arghasaṃsthāpane arghasaṃsthāpanāni
Vocativearghasaṃsthāpana arghasaṃsthāpane arghasaṃsthāpanāni
Accusativearghasaṃsthāpanam arghasaṃsthāpane arghasaṃsthāpanāni
Instrumentalarghasaṃsthāpanena arghasaṃsthāpanābhyām arghasaṃsthāpanaiḥ
Dativearghasaṃsthāpanāya arghasaṃsthāpanābhyām arghasaṃsthāpanebhyaḥ
Ablativearghasaṃsthāpanāt arghasaṃsthāpanābhyām arghasaṃsthāpanebhyaḥ
Genitivearghasaṃsthāpanasya arghasaṃsthāpanayoḥ arghasaṃsthāpanānām
Locativearghasaṃsthāpane arghasaṃsthāpanayoḥ arghasaṃsthāpaneṣu

Compound arghasaṃsthāpana -

Adverb -arghasaṃsthāpanam -arghasaṃsthāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria