Declension table of ?arghadāna

Deva

NeuterSingularDualPlural
Nominativearghadānam arghadāne arghadānāni
Vocativearghadāna arghadāne arghadānāni
Accusativearghadānam arghadāne arghadānāni
Instrumentalarghadānena arghadānābhyām arghadānaiḥ
Dativearghadānāya arghadānābhyām arghadānebhyaḥ
Ablativearghadānāt arghadānābhyām arghadānebhyaḥ
Genitivearghadānasya arghadānayoḥ arghadānānām
Locativearghadāne arghadānayoḥ arghadāneṣu

Compound arghadāna -

Adverb -arghadānam -arghadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria