Declension table of ?arghaṭa

Deva

NeuterSingularDualPlural
Nominativearghaṭam arghaṭe arghaṭāni
Vocativearghaṭa arghaṭe arghaṭāni
Accusativearghaṭam arghaṭe arghaṭāni
Instrumentalarghaṭena arghaṭābhyām arghaṭaiḥ
Dativearghaṭāya arghaṭābhyām arghaṭebhyaḥ
Ablativearghaṭāt arghaṭābhyām arghaṭebhyaḥ
Genitivearghaṭasya arghaṭayoḥ arghaṭānām
Locativearghaṭe arghaṭayoḥ arghaṭeṣu

Compound arghaṭa -

Adverb -arghaṭam -arghaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria