Declension table of ?argalāstuti

Deva

FeminineSingularDualPlural
Nominativeargalāstutiḥ argalāstutī argalāstutayaḥ
Vocativeargalāstute argalāstutī argalāstutayaḥ
Accusativeargalāstutim argalāstutī argalāstutīḥ
Instrumentalargalāstutyā argalāstutibhyām argalāstutibhiḥ
Dativeargalāstutyai argalāstutaye argalāstutibhyām argalāstutibhyaḥ
Ablativeargalāstutyāḥ argalāstuteḥ argalāstutibhyām argalāstutibhyaḥ
Genitiveargalāstutyāḥ argalāstuteḥ argalāstutyoḥ argalāstutīnām
Locativeargalāstutyām argalāstutau argalāstutyoḥ argalāstutiṣu

Compound argalāstuti -

Adverb -argalāstuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria