Declension table of ?arephajāta

Deva

NeuterSingularDualPlural
Nominativearephajātam arephajāte arephajātāni
Vocativearephajāta arephajāte arephajātāni
Accusativearephajātam arephajāte arephajātāni
Instrumentalarephajātena arephajātābhyām arephajātaiḥ
Dativearephajātāya arephajātābhyām arephajātebhyaḥ
Ablativearephajātāt arephajātābhyām arephajātebhyaḥ
Genitivearephajātasya arephajātayoḥ arephajātānām
Locativearephajāte arephajātayoḥ arephajāteṣu

Compound arephajāta -

Adverb -arephajātam -arephajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria