Declension table of ?areṇu

Deva

MasculineSingularDualPlural
Nominativeareṇuḥ areṇū areṇavaḥ
Vocativeareṇo areṇū areṇavaḥ
Accusativeareṇum areṇū areṇūn
Instrumentalareṇunā areṇubhyām areṇubhiḥ
Dativeareṇave areṇubhyām areṇubhyaḥ
Ablativeareṇoḥ areṇubhyām areṇubhyaḥ
Genitiveareṇoḥ areṇvoḥ areṇūnām
Locativeareṇau areṇvoḥ areṇuṣu

Compound areṇu -

Adverb -areṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria