Declension table of ?ardyamāna

Deva

MasculineSingularDualPlural
Nominativeardyamānaḥ ardyamānau ardyamānāḥ
Vocativeardyamāna ardyamānau ardyamānāḥ
Accusativeardyamānam ardyamānau ardyamānān
Instrumentalardyamānena ardyamānābhyām ardyamānaiḥ ardyamānebhiḥ
Dativeardyamānāya ardyamānābhyām ardyamānebhyaḥ
Ablativeardyamānāt ardyamānābhyām ardyamānebhyaḥ
Genitiveardyamānasya ardyamānayoḥ ardyamānānām
Locativeardyamāne ardyamānayoḥ ardyamāneṣu

Compound ardyamāna -

Adverb -ardyamānam -ardyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria