Declension table of ?arditā

Deva

FeminineSingularDualPlural
Nominativearditā ardite arditāḥ
Vocativeardite ardite arditāḥ
Accusativearditām ardite arditāḥ
Instrumentalarditayā arditābhyām arditābhiḥ
Dativearditāyai arditābhyām arditābhyaḥ
Ablativearditāyāḥ arditābhyām arditābhyaḥ
Genitivearditāyāḥ arditayoḥ arditānām
Locativearditāyām arditayoḥ arditāsu

Adverb -arditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria