Declension table of ?ardidhiṣu

Deva

NeuterSingularDualPlural
Nominativeardidhiṣu ardidhiṣuṇī ardidhiṣūṇi
Vocativeardidhiṣu ardidhiṣuṇī ardidhiṣūṇi
Accusativeardidhiṣu ardidhiṣuṇī ardidhiṣūṇi
Instrumentalardidhiṣuṇā ardidhiṣubhyām ardidhiṣubhiḥ
Dativeardidhiṣuṇe ardidhiṣubhyām ardidhiṣubhyaḥ
Ablativeardidhiṣuṇaḥ ardidhiṣubhyām ardidhiṣubhyaḥ
Genitiveardidhiṣuṇaḥ ardidhiṣuṇoḥ ardidhiṣūṇām
Locativeardidhiṣuṇi ardidhiṣuṇoḥ ardidhiṣuṣu

Compound ardidhiṣu -

Adverb -ardidhiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria