Declension table of ?ardhoditā

Deva

FeminineSingularDualPlural
Nominativeardhoditā ardhodite ardhoditāḥ
Vocativeardhodite ardhodite ardhoditāḥ
Accusativeardhoditām ardhodite ardhoditāḥ
Instrumentalardhoditayā ardhoditābhyām ardhoditābhiḥ
Dativeardhoditāyai ardhoditābhyām ardhoditābhyaḥ
Ablativeardhoditāyāḥ ardhoditābhyām ardhoditābhyaḥ
Genitiveardhoditāyāḥ ardhoditayoḥ ardhoditānām
Locativeardhoditāyām ardhoditayoḥ ardhoditāsu

Adverb -ardhoditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria