Declension table of ?ardhodaya

Deva

MasculineSingularDualPlural
Nominativeardhodayaḥ ardhodayau ardhodayāḥ
Vocativeardhodaya ardhodayau ardhodayāḥ
Accusativeardhodayam ardhodayau ardhodayān
Instrumentalardhodayena ardhodayābhyām ardhodayaiḥ ardhodayebhiḥ
Dativeardhodayāya ardhodayābhyām ardhodayebhyaḥ
Ablativeardhodayāt ardhodayābhyām ardhodayebhyaḥ
Genitiveardhodayasya ardhodayayoḥ ardhodayānām
Locativeardhodaye ardhodayayoḥ ardhodayeṣu

Compound ardhodaya -

Adverb -ardhodayam -ardhodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria