Declension table of ?ardhocchiṣṭā

Deva

FeminineSingularDualPlural
Nominativeardhocchiṣṭā ardhocchiṣṭe ardhocchiṣṭāḥ
Vocativeardhocchiṣṭe ardhocchiṣṭe ardhocchiṣṭāḥ
Accusativeardhocchiṣṭām ardhocchiṣṭe ardhocchiṣṭāḥ
Instrumentalardhocchiṣṭayā ardhocchiṣṭābhyām ardhocchiṣṭābhiḥ
Dativeardhocchiṣṭāyai ardhocchiṣṭābhyām ardhocchiṣṭābhyaḥ
Ablativeardhocchiṣṭāyāḥ ardhocchiṣṭābhyām ardhocchiṣṭābhyaḥ
Genitiveardhocchiṣṭāyāḥ ardhocchiṣṭayoḥ ardhocchiṣṭānām
Locativeardhocchiṣṭāyām ardhocchiṣṭayoḥ ardhocchiṣṭāsu

Adverb -ardhocchiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria