Declension table of ?ardhīkṛtā

Deva

FeminineSingularDualPlural
Nominativeardhīkṛtā ardhīkṛte ardhīkṛtāḥ
Vocativeardhīkṛte ardhīkṛte ardhīkṛtāḥ
Accusativeardhīkṛtām ardhīkṛte ardhīkṛtāḥ
Instrumentalardhīkṛtayā ardhīkṛtābhyām ardhīkṛtābhiḥ
Dativeardhīkṛtāyai ardhīkṛtābhyām ardhīkṛtābhyaḥ
Ablativeardhīkṛtāyāḥ ardhīkṛtābhyām ardhīkṛtābhyaḥ
Genitiveardhīkṛtāyāḥ ardhīkṛtayoḥ ardhīkṛtānām
Locativeardhīkṛtāyām ardhīkṛtayoḥ ardhīkṛtāsu

Adverb -ardhīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria