Declension table of ?ardhīkṛta

Deva

NeuterSingularDualPlural
Nominativeardhīkṛtam ardhīkṛte ardhīkṛtāni
Vocativeardhīkṛta ardhīkṛte ardhīkṛtāni
Accusativeardhīkṛtam ardhīkṛte ardhīkṛtāni
Instrumentalardhīkṛtena ardhīkṛtābhyām ardhīkṛtaiḥ
Dativeardhīkṛtāya ardhīkṛtābhyām ardhīkṛtebhyaḥ
Ablativeardhīkṛtāt ardhīkṛtābhyām ardhīkṛtebhyaḥ
Genitiveardhīkṛtasya ardhīkṛtayoḥ ardhīkṛtānām
Locativeardhīkṛte ardhīkṛtayoḥ ardhīkṛteṣu

Compound ardhīkṛta -

Adverb -ardhīkṛtam -ardhīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria