Declension table of ?ardhīkṛta

Deva

MasculineSingularDualPlural
Nominativeardhīkṛtaḥ ardhīkṛtau ardhīkṛtāḥ
Vocativeardhīkṛta ardhīkṛtau ardhīkṛtāḥ
Accusativeardhīkṛtam ardhīkṛtau ardhīkṛtān
Instrumentalardhīkṛtena ardhīkṛtābhyām ardhīkṛtaiḥ ardhīkṛtebhiḥ
Dativeardhīkṛtāya ardhīkṛtābhyām ardhīkṛtebhyaḥ
Ablativeardhīkṛtāt ardhīkṛtābhyām ardhīkṛtebhyaḥ
Genitiveardhīkṛtasya ardhīkṛtayoḥ ardhīkṛtānām
Locativeardhīkṛte ardhīkṛtayoḥ ardhīkṛteṣu

Compound ardhīkṛta -

Adverb -ardhīkṛtam -ardhīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria