Declension table of ?ardhendumauli

Deva

MasculineSingularDualPlural
Nominativeardhendumauliḥ ardhendumaulī ardhendumaulayaḥ
Vocativeardhendumaule ardhendumaulī ardhendumaulayaḥ
Accusativeardhendumaulim ardhendumaulī ardhendumaulīn
Instrumentalardhendumaulinā ardhendumaulibhyām ardhendumaulibhiḥ
Dativeardhendumaulaye ardhendumaulibhyām ardhendumaulibhyaḥ
Ablativeardhendumauleḥ ardhendumaulibhyām ardhendumaulibhyaḥ
Genitiveardhendumauleḥ ardhendumaulyoḥ ardhendumaulīnām
Locativeardhendumaulau ardhendumaulyoḥ ardhendumauliṣu

Compound ardhendumauli -

Adverb -ardhendumauli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria