Declension table of ?ardhendra

Deva

NeuterSingularDualPlural
Nominativeardhendram ardhendre ardhendrāṇi
Vocativeardhendra ardhendre ardhendrāṇi
Accusativeardhendram ardhendre ardhendrāṇi
Instrumentalardhendreṇa ardhendrābhyām ardhendraiḥ
Dativeardhendrāya ardhendrābhyām ardhendrebhyaḥ
Ablativeardhendrāt ardhendrābhyām ardhendrebhyaḥ
Genitiveardhendrasya ardhendrayoḥ ardhendrāṇām
Locativeardhendre ardhendrayoḥ ardhendreṣu

Compound ardhendra -

Adverb -ardhendram -ardhendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria