Declension table of ?ardheṣṭakā

Deva

FeminineSingularDualPlural
Nominativeardheṣṭakā ardheṣṭake ardheṣṭakāḥ
Vocativeardheṣṭake ardheṣṭake ardheṣṭakāḥ
Accusativeardheṣṭakām ardheṣṭake ardheṣṭakāḥ
Instrumentalardheṣṭakayā ardheṣṭakābhyām ardheṣṭakābhiḥ
Dativeardheṣṭakāyai ardheṣṭakābhyām ardheṣṭakābhyaḥ
Ablativeardheṣṭakāyāḥ ardheṣṭakābhyām ardheṣṭakābhyaḥ
Genitiveardheṣṭakāyāḥ ardheṣṭakayoḥ ardheṣṭakānām
Locativeardheṣṭakāyām ardheṣṭakayoḥ ardheṣṭakāsu

Adverb -ardheṣṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria