Declension table of ?ardhaśyāma

Deva

NeuterSingularDualPlural
Nominativeardhaśyāmam ardhaśyāme ardhaśyāmāni
Vocativeardhaśyāma ardhaśyāme ardhaśyāmāni
Accusativeardhaśyāmam ardhaśyāme ardhaśyāmāni
Instrumentalardhaśyāmena ardhaśyāmābhyām ardhaśyāmaiḥ
Dativeardhaśyāmāya ardhaśyāmābhyām ardhaśyāmebhyaḥ
Ablativeardhaśyāmāt ardhaśyāmābhyām ardhaśyāmebhyaḥ
Genitiveardhaśyāmasya ardhaśyāmayoḥ ardhaśyāmānām
Locativeardhaśyāme ardhaśyāmayoḥ ardhaśyāmeṣu

Compound ardhaśyāma -

Adverb -ardhaśyāmam -ardhaśyāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria