Declension table of ?ardhaśyāma

Deva

MasculineSingularDualPlural
Nominativeardhaśyāmaḥ ardhaśyāmau ardhaśyāmāḥ
Vocativeardhaśyāma ardhaśyāmau ardhaśyāmāḥ
Accusativeardhaśyāmam ardhaśyāmau ardhaśyāmān
Instrumentalardhaśyāmena ardhaśyāmābhyām ardhaśyāmaiḥ ardhaśyāmebhiḥ
Dativeardhaśyāmāya ardhaśyāmābhyām ardhaśyāmebhyaḥ
Ablativeardhaśyāmāt ardhaśyāmābhyām ardhaśyāmebhyaḥ
Genitiveardhaśyāmasya ardhaśyāmayoḥ ardhaśyāmānām
Locativeardhaśyāme ardhaśyāmayoḥ ardhaśyāmeṣu

Compound ardhaśyāma -

Adverb -ardhaśyāmam -ardhaśyāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria